रमणीयत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रमणीयत्वम्
रमणीयत्वे
रमणीयत्वानि
सम्बोधन
रमणीयत्व
रमणीयत्वे
रमणीयत्वानि
द्वितीया
रमणीयत्वम्
रमणीयत्वे
रमणीयत्वानि
तृतीया
रमणीयत्वेन
रमणीयत्वाभ्याम्
रमणीयत्वैः
चतुर्थी
रमणीयत्वाय
रमणीयत्वाभ्याम्
रमणीयत्वेभ्यः
पञ्चमी
रमणीयत्वात् / रमणीयत्वाद्
रमणीयत्वाभ्याम्
रमणीयत्वेभ्यः
षष्ठी
रमणीयत्वस्य
रमणीयत्वयोः
रमणीयत्वानाम्
सप्तमी
रमणीयत्वे
रमणीयत्वयोः
रमणीयत्वेषु
 
एक
द्वि
बहु
प्रथमा
रमणीयत्वम्
रमणीयत्वे
रमणीयत्वानि
सम्बोधन
रमणीयत्व
रमणीयत्वे
रमणीयत्वानि
द्वितीया
रमणीयत्वम्
रमणीयत्वे
रमणीयत्वानि
तृतीया
रमणीयत्वेन
रमणीयत्वाभ्याम्
रमणीयत्वैः
चतुर्थी
रमणीयत्वाय
रमणीयत्वाभ्याम्
रमणीयत्वेभ्यः
पञ्चमी
रमणीयत्वात् / रमणीयत्वाद्
रमणीयत्वाभ्याम्
रमणीयत्वेभ्यः
षष्ठी
रमणीयत्वस्य
रमणीयत्वयोः
रमणीयत्वानाम्
सप्तमी
रमणीयत्वे
रमणीयत्वयोः
रमणीयत्वेषु