रब्धव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रब्धव्या
रब्धव्ये
रब्धव्याः
सम्बोधन
रब्धव्ये
रब्धव्ये
रब्धव्याः
द्वितीया
रब्धव्याम्
रब्धव्ये
रब्धव्याः
तृतीया
रब्धव्यया
रब्धव्याभ्याम्
रब्धव्याभिः
चतुर्थी
रब्धव्यायै
रब्धव्याभ्याम्
रब्धव्याभ्यः
पञ्चमी
रब्धव्यायाः
रब्धव्याभ्याम्
रब्धव्याभ्यः
षष्ठी
रब्धव्यायाः
रब्धव्ययोः
रब्धव्यानाम्
सप्तमी
रब्धव्यायाम्
रब्धव्ययोः
रब्धव्यासु
 
एक
द्वि
बहु
प्रथमा
रब्धव्या
रब्धव्ये
रब्धव्याः
सम्बोधन
रब्धव्ये
रब्धव्ये
रब्धव्याः
द्वितीया
रब्धव्याम्
रब्धव्ये
रब्धव्याः
तृतीया
रब्धव्यया
रब्धव्याभ्याम्
रब्धव्याभिः
चतुर्थी
रब्धव्यायै
रब्धव्याभ्याम्
रब्धव्याभ्यः
पञ्चमी
रब्धव्यायाः
रब्धव्याभ्याम्
रब्धव्याभ्यः
षष्ठी
रब्धव्यायाः
रब्धव्ययोः
रब्धव्यानाम्
सप्तमी
रब्धव्यायाम्
रब्धव्ययोः
रब्धव्यासु


अन्याः