रब्धव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रब्धव्यः
रब्धव्यौ
रब्धव्याः
सम्बोधन
रब्धव्य
रब्धव्यौ
रब्धव्याः
द्वितीया
रब्धव्यम्
रब्धव्यौ
रब्धव्यान्
तृतीया
रब्धव्येन
रब्धव्याभ्याम्
रब्धव्यैः
चतुर्थी
रब्धव्याय
रब्धव्याभ्याम्
रब्धव्येभ्यः
पञ्चमी
रब्धव्यात् / रब्धव्याद्
रब्धव्याभ्याम्
रब्धव्येभ्यः
षष्ठी
रब्धव्यस्य
रब्धव्ययोः
रब्धव्यानाम्
सप्तमी
रब्धव्ये
रब्धव्ययोः
रब्धव्येषु
 
एक
द्वि
बहु
प्रथमा
रब्धव्यः
रब्धव्यौ
रब्धव्याः
सम्बोधन
रब्धव्य
रब्धव्यौ
रब्धव्याः
द्वितीया
रब्धव्यम्
रब्धव्यौ
रब्धव्यान्
तृतीया
रब्धव्येन
रब्धव्याभ्याम्
रब्धव्यैः
चतुर्थी
रब्धव्याय
रब्धव्याभ्याम्
रब्धव्येभ्यः
पञ्चमी
रब्धव्यात् / रब्धव्याद्
रब्धव्याभ्याम्
रब्धव्येभ्यः
षष्ठी
रब्धव्यस्य
रब्धव्ययोः
रब्धव्यानाम्
सप्तमी
रब्धव्ये
रब्धव्ययोः
रब्धव्येषु


अन्याः