रन्ध्रान्वेषण शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रन्ध्रान्वेषणम्
रन्ध्रान्वेषणे
रन्ध्रान्वेषणानि
सम्बोधन
रन्ध्रान्वेषण
रन्ध्रान्वेषणे
रन्ध्रान्वेषणानि
द्वितीया
रन्ध्रान्वेषणम्
रन्ध्रान्वेषणे
रन्ध्रान्वेषणानि
तृतीया
रन्ध्रान्वेषणेन
रन्ध्रान्वेषणाभ्याम्
रन्ध्रान्वेषणैः
चतुर्थी
रन्ध्रान्वेषणाय
रन्ध्रान्वेषणाभ्याम्
रन्ध्रान्वेषणेभ्यः
पञ्चमी
रन्ध्रान्वेषणात् / रन्ध्रान्वेषणाद्
रन्ध्रान्वेषणाभ्याम्
रन्ध्रान्वेषणेभ्यः
षष्ठी
रन्ध्रान्वेषणस्य
रन्ध्रान्वेषणयोः
रन्ध्रान्वेषणानाम्
सप्तमी
रन्ध्रान्वेषणे
रन्ध्रान्वेषणयोः
रन्ध्रान्वेषणेषु
 
एक
द्वि
बहु
प्रथमा
रन्ध्रान्वेषणम्
रन्ध्रान्वेषणे
रन्ध्रान्वेषणानि
सम्बोधन
रन्ध्रान्वेषण
रन्ध्रान्वेषणे
रन्ध्रान्वेषणानि
द्वितीया
रन्ध्रान्वेषणम्
रन्ध्रान्वेषणे
रन्ध्रान्वेषणानि
तृतीया
रन्ध्रान्वेषणेन
रन्ध्रान्वेषणाभ्याम्
रन्ध्रान्वेषणैः
चतुर्थी
रन्ध्रान्वेषणाय
रन्ध्रान्वेषणाभ्याम्
रन्ध्रान्वेषणेभ्यः
पञ्चमी
रन्ध्रान्वेषणात् / रन्ध्रान्वेषणाद्
रन्ध्रान्वेषणाभ्याम्
रन्ध्रान्वेषणेभ्यः
षष्ठी
रन्ध्रान्वेषणस्य
रन्ध्रान्वेषणयोः
रन्ध्रान्वेषणानाम्
सप्तमी
रन्ध्रान्वेषणे
रन्ध्रान्वेषणयोः
रन्ध्रान्वेषणेषु