रथोत्सव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रथोत्सवः
रथोत्सवौ
रथोत्सवाः
सम्बोधन
रथोत्सव
रथोत्सवौ
रथोत्सवाः
द्वितीया
रथोत्सवम्
रथोत्सवौ
रथोत्सवान्
तृतीया
रथोत्सवेन
रथोत्सवाभ्याम्
रथोत्सवैः
चतुर्थी
रथोत्सवाय
रथोत्सवाभ्याम्
रथोत्सवेभ्यः
पञ्चमी
रथोत्सवात् / रथोत्सवाद्
रथोत्सवाभ्याम्
रथोत्सवेभ्यः
षष्ठी
रथोत्सवस्य
रथोत्सवयोः
रथोत्सवानाम्
सप्तमी
रथोत्सवे
रथोत्सवयोः
रथोत्सवेषु
 
एक
द्वि
बहु
प्रथमा
रथोत्सवः
रथोत्सवौ
रथोत्सवाः
सम्बोधन
रथोत्सव
रथोत्सवौ
रथोत्सवाः
द्वितीया
रथोत्सवम्
रथोत्सवौ
रथोत्सवान्
तृतीया
रथोत्सवेन
रथोत्सवाभ्याम्
रथोत्सवैः
चतुर्थी
रथोत्सवाय
रथोत्सवाभ्याम्
रथोत्सवेभ्यः
पञ्चमी
रथोत्सवात् / रथोत्सवाद्
रथोत्सवाभ्याम्
रथोत्सवेभ्यः
षष्ठी
रथोत्सवस्य
रथोत्सवयोः
रथोत्सवानाम्
सप्तमी
रथोत्सवे
रथोत्सवयोः
रथोत्सवेषु