रथसप्तमी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रथसप्तमी
रथसप्तम्यौ
रथसप्तम्यः
सम्बोधन
रथसप्तमि
रथसप्तम्यौ
रथसप्तम्यः
द्वितीया
रथसप्तमीम्
रथसप्तम्यौ
रथसप्तमीः
तृतीया
रथसप्तम्या
रथसप्तमीभ्याम्
रथसप्तमीभिः
चतुर्थी
रथसप्तम्यै
रथसप्तमीभ्याम्
रथसप्तमीभ्यः
पञ्चमी
रथसप्तम्याः
रथसप्तमीभ्याम्
रथसप्तमीभ्यः
षष्ठी
रथसप्तम्याः
रथसप्तम्योः
रथसप्तमीनाम्
सप्तमी
रथसप्तम्याम्
रथसप्तम्योः
रथसप्तमीषु
 
एक
द्वि
बहु
प्रथमा
रथसप्तमी
रथसप्तम्यौ
रथसप्तम्यः
सम्बोधन
रथसप्तमि
रथसप्तम्यौ
रथसप्तम्यः
द्वितीया
रथसप्तमीम्
रथसप्तम्यौ
रथसप्तमीः
तृतीया
रथसप्तम्या
रथसप्तमीभ्याम्
रथसप्तमीभिः
चतुर्थी
रथसप्तम्यै
रथसप्तमीभ्याम्
रथसप्तमीभ्यः
पञ्चमी
रथसप्तम्याः
रथसप्तमीभ्याम्
रथसप्तमीभ्यः
षष्ठी
रथसप्तम्याः
रथसप्तम्योः
रथसप्तमीनाम्
सप्तमी
रथसप्तम्याम्
रथसप्तम्योः
रथसप्तमीषु