रथ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रथः
रथौ
रथाः
सम्बोधन
रथ
रथौ
रथाः
द्वितीया
रथम्
रथौ
रथान्
तृतीया
रथेन
रथाभ्याम्
रथैः
चतुर्थी
रथाय
रथाभ्याम्
रथेभ्यः
पञ्चमी
रथात् / रथाद्
रथाभ्याम्
रथेभ्यः
षष्ठी
रथस्य
रथयोः
रथानाम्
सप्तमी
रथे
रथयोः
रथेषु
 
एक
द्वि
बहु
प्रथमा
रथः
रथौ
रथाः
सम्बोधन
रथ
रथौ
रथाः
द्वितीया
रथम्
रथौ
रथान्
तृतीया
रथेन
रथाभ्याम्
रथैः
चतुर्थी
रथाय
रथाभ्याम्
रथेभ्यः
पञ्चमी
रथात् / रथाद्
रथाभ्याम्
रथेभ्यः
षष्ठी
रथस्य
रथयोः
रथानाम्
सप्तमी
रथे
रथयोः
रथेषु