रत्नाकर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रत्नाकरः
रत्नाकरौ
रत्नाकराः
सम्बोधन
रत्नाकर
रत्नाकरौ
रत्नाकराः
द्वितीया
रत्नाकरम्
रत्नाकरौ
रत्नाकरान्
तृतीया
रत्नाकरेण
रत्नाकराभ्याम्
रत्नाकरैः
चतुर्थी
रत्नाकराय
रत्नाकराभ्याम्
रत्नाकरेभ्यः
पञ्चमी
रत्नाकरात् / रत्नाकराद्
रत्नाकराभ्याम्
रत्नाकरेभ्यः
षष्ठी
रत्नाकरस्य
रत्नाकरयोः
रत्नाकराणाम्
सप्तमी
रत्नाकरे
रत्नाकरयोः
रत्नाकरेषु
 
एक
द्वि
बहु
प्रथमा
रत्नाकरः
रत्नाकरौ
रत्नाकराः
सम्बोधन
रत्नाकर
रत्नाकरौ
रत्नाकराः
द्वितीया
रत्नाकरम्
रत्नाकरौ
रत्नाकरान्
तृतीया
रत्नाकरेण
रत्नाकराभ्याम्
रत्नाकरैः
चतुर्थी
रत्नाकराय
रत्नाकराभ्याम्
रत्नाकरेभ्यः
पञ्चमी
रत्नाकरात् / रत्नाकराद्
रत्नाकराभ्याम्
रत्नाकरेभ्यः
षष्ठी
रत्नाकरस्य
रत्नाकरयोः
रत्नाकराणाम्
सप्तमी
रत्नाकरे
रत्नाकरयोः
रत्नाकरेषु