रत्नदीप शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रत्नदीपः
रत्नदीपौ
रत्नदीपाः
सम्बोधन
रत्नदीप
रत्नदीपौ
रत्नदीपाः
द्वितीया
रत्नदीपम्
रत्नदीपौ
रत्नदीपान्
तृतीया
रत्नदीपेन
रत्नदीपाभ्याम्
रत्नदीपैः
चतुर्थी
रत्नदीपाय
रत्नदीपाभ्याम्
रत्नदीपेभ्यः
पञ्चमी
रत्नदीपात् / रत्नदीपाद्
रत्नदीपाभ्याम्
रत्नदीपेभ्यः
षष्ठी
रत्नदीपस्य
रत्नदीपयोः
रत्नदीपानाम्
सप्तमी
रत्नदीपे
रत्नदीपयोः
रत्नदीपेषु
 
एक
द्वि
बहु
प्रथमा
रत्नदीपः
रत्नदीपौ
रत्नदीपाः
सम्बोधन
रत्नदीप
रत्नदीपौ
रत्नदीपाः
द्वितीया
रत्नदीपम्
रत्नदीपौ
रत्नदीपान्
तृतीया
रत्नदीपेन
रत्नदीपाभ्याम्
रत्नदीपैः
चतुर्थी
रत्नदीपाय
रत्नदीपाभ्याम्
रत्नदीपेभ्यः
पञ्चमी
रत्नदीपात् / रत्नदीपाद्
रत्नदीपाभ्याम्
रत्नदीपेभ्यः
षष्ठी
रत्नदीपस्य
रत्नदीपयोः
रत्नदीपानाम्
सप्तमी
रत्नदीपे
रत्नदीपयोः
रत्नदीपेषु