रत्न शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रत्नम्
रत्ने
रत्नानि
सम्बोधन
रत्न
रत्ने
रत्नानि
द्वितीया
रत्नम्
रत्ने
रत्नानि
तृतीया
रत्नेन
रत्नाभ्याम्
रत्नैः
चतुर्थी
रत्नाय
रत्नाभ्याम्
रत्नेभ्यः
पञ्चमी
रत्नात् / रत्नाद्
रत्नाभ्याम्
रत्नेभ्यः
षष्ठी
रत्नस्य
रत्नयोः
रत्नानाम्
सप्तमी
रत्ने
रत्नयोः
रत्नेषु
 
एक
द्वि
बहु
प्रथमा
रत्नम्
रत्ने
रत्नानि
सम्बोधन
रत्न
रत्ने
रत्नानि
द्वितीया
रत्नम्
रत्ने
रत्नानि
तृतीया
रत्नेन
रत्नाभ्याम्
रत्नैः
चतुर्थी
रत्नाय
रत्नाभ्याम्
रत्नेभ्यः
पञ्चमी
रत्नात् / रत्नाद्
रत्नाभ्याम्
रत्नेभ्यः
षष्ठी
रत्नस्य
रत्नयोः
रत्नानाम्
सप्तमी
रत्ने
रत्नयोः
रत्नेषु