रण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रणः
रणौ
रणाः
सम्बोधन
रण
रणौ
रणाः
द्वितीया
रणम्
रणौ
रणान्
तृतीया
रणेन
रणाभ्याम्
रणैः
चतुर्थी
रणाय
रणाभ्याम्
रणेभ्यः
पञ्चमी
रणात् / रणाद्
रणाभ्याम्
रणेभ्यः
षष्ठी
रणस्य
रणयोः
रणानाम्
सप्तमी
रणे
रणयोः
रणेषु
 
एक
द्वि
बहु
प्रथमा
रणः
रणौ
रणाः
सम्बोधन
रण
रणौ
रणाः
द्वितीया
रणम्
रणौ
रणान्
तृतीया
रणेन
रणाभ्याम्
रणैः
चतुर्थी
रणाय
रणाभ्याम्
रणेभ्यः
पञ्चमी
रणात् / रणाद्
रणाभ्याम्
रणेभ्यः
षष्ठी
रणस्य
रणयोः
रणानाम्
सप्तमी
रणे
रणयोः
रणेषु


अन्याः