रञ्जन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रञ्जनम्
रञ्जने
रञ्जनानि
सम्बोधन
रञ्जन
रञ्जने
रञ्जनानि
द्वितीया
रञ्जनम्
रञ्जने
रञ्जनानि
तृतीया
रञ्जनेन
रञ्जनाभ्याम्
रञ्जनैः
चतुर्थी
रञ्जनाय
रञ्जनाभ्याम्
रञ्जनेभ्यः
पञ्चमी
रञ्जनात् / रञ्जनाद्
रञ्जनाभ्याम्
रञ्जनेभ्यः
षष्ठी
रञ्जनस्य
रञ्जनयोः
रञ्जनानाम्
सप्तमी
रञ्जने
रञ्जनयोः
रञ्जनेषु
 
एक
द्वि
बहु
प्रथमा
रञ्जनम्
रञ्जने
रञ्जनानि
सम्बोधन
रञ्जन
रञ्जने
रञ्जनानि
द्वितीया
रञ्जनम्
रञ्जने
रञ्जनानि
तृतीया
रञ्जनेन
रञ्जनाभ्याम्
रञ्जनैः
चतुर्थी
रञ्जनाय
रञ्जनाभ्याम्
रञ्जनेभ्यः
पञ्चमी
रञ्जनात् / रञ्जनाद्
रञ्जनाभ्याम्
रञ्जनेभ्यः
षष्ठी
रञ्जनस्य
रञ्जनयोः
रञ्जनानाम्
सप्तमी
रञ्जने
रञ्जनयोः
रञ्जनेषु


अन्याः