रजस्वला शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रजस्वला
रजस्वले
रजस्वलाः
सम्बोधन
रजस्वले
रजस्वले
रजस्वलाः
द्वितीया
रजस्वलाम्
रजस्वले
रजस्वलाः
तृतीया
रजस्वलया
रजस्वलाभ्याम्
रजस्वलाभिः
चतुर्थी
रजस्वलायै
रजस्वलाभ्याम्
रजस्वलाभ्यः
पञ्चमी
रजस्वलायाः
रजस्वलाभ्याम्
रजस्वलाभ्यः
षष्ठी
रजस्वलायाः
रजस्वलयोः
रजस्वलानाम्
सप्तमी
रजस्वलायाम्
रजस्वलयोः
रजस्वलासु
 
एक
द्वि
बहु
प्रथमा
रजस्वला
रजस्वले
रजस्वलाः
सम्बोधन
रजस्वले
रजस्वले
रजस्वलाः
द्वितीया
रजस्वलाम्
रजस्वले
रजस्वलाः
तृतीया
रजस्वलया
रजस्वलाभ्याम्
रजस्वलाभिः
चतुर्थी
रजस्वलायै
रजस्वलाभ्याम्
रजस्वलाभ्यः
पञ्चमी
रजस्वलायाः
रजस्वलाभ्याम्
रजस्वलाभ्यः
षष्ठी
रजस्वलायाः
रजस्वलयोः
रजस्वलानाम्
सप्तमी
रजस्वलायाम्
रजस्वलयोः
रजस्वलासु