रजनी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रजनी
रजन्यौ
रजन्यः
सम्बोधन
रजनि
रजन्यौ
रजन्यः
द्वितीया
रजनीम्
रजन्यौ
रजनीः
तृतीया
रजन्या
रजनीभ्याम्
रजनीभिः
चतुर्थी
रजन्यै
रजनीभ्याम्
रजनीभ्यः
पञ्चमी
रजन्याः
रजनीभ्याम्
रजनीभ्यः
षष्ठी
रजन्याः
रजन्योः
रजनीनाम्
सप्तमी
रजन्याम्
रजन्योः
रजनीषु
 
एक
द्वि
बहु
प्रथमा
रजनी
रजन्यौ
रजन्यः
सम्बोधन
रजनि
रजन्यौ
रजन्यः
द्वितीया
रजनीम्
रजन्यौ
रजनीः
तृतीया
रजन्या
रजनीभ्याम्
रजनीभिः
चतुर्थी
रजन्यै
रजनीभ्याम्
रजनीभ्यः
पञ्चमी
रजन्याः
रजनीभ्याम्
रजनीभ्यः
षष्ठी
रजन्याः
रजन्योः
रजनीनाम्
सप्तमी
रजन्याम्
रजन्योः
रजनीषु