रङ्गितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रङ्गिता
रङ्गितारौ
रङ्गितारः
सम्बोधन
रङ्गितः
रङ्गितारौ
रङ्गितारः
द्वितीया
रङ्गितारम्
रङ्गितारौ
रङ्गितॄन्
तृतीया
रङ्गित्रा
रङ्गितृभ्याम्
रङ्गितृभिः
चतुर्थी
रङ्गित्रे
रङ्गितृभ्याम्
रङ्गितृभ्यः
पञ्चमी
रङ्गितुः
रङ्गितृभ्याम्
रङ्गितृभ्यः
षष्ठी
रङ्गितुः
रङ्गित्रोः
रङ्गितॄणाम्
सप्तमी
रङ्गितरि
रङ्गित्रोः
रङ्गितृषु
 
एक
द्वि
बहु
प्रथमा
रङ्गिता
रङ्गितारौ
रङ्गितारः
सम्बोधन
रङ्गितः
रङ्गितारौ
रङ्गितारः
द्वितीया
रङ्गितारम्
रङ्गितारौ
रङ्गितॄन्
तृतीया
रङ्गित्रा
रङ्गितृभ्याम्
रङ्गितृभिः
चतुर्थी
रङ्गित्रे
रङ्गितृभ्याम्
रङ्गितृभ्यः
पञ्चमी
रङ्गितुः
रङ्गितृभ्याम्
रङ्गितृभ्यः
षष्ठी
रङ्गितुः
रङ्गित्रोः
रङ्गितॄणाम्
सप्तमी
रङ्गितरि
रङ्गित्रोः
रङ्गितृषु


अन्याः