रङ्गन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रङ्गन्ती
रङ्गन्त्यौ
रङ्गन्त्यः
सम्बोधन
रङ्गन्ति
रङ्गन्त्यौ
रङ्गन्त्यः
द्वितीया
रङ्गन्तीम्
रङ्गन्त्यौ
रङ्गन्तीः
तृतीया
रङ्गन्त्या
रङ्गन्तीभ्याम्
रङ्गन्तीभिः
चतुर्थी
रङ्गन्त्यै
रङ्गन्तीभ्याम्
रङ्गन्तीभ्यः
पञ्चमी
रङ्गन्त्याः
रङ्गन्तीभ्याम्
रङ्गन्तीभ्यः
षष्ठी
रङ्गन्त्याः
रङ्गन्त्योः
रङ्गन्तीनाम्
सप्तमी
रङ्गन्त्याम्
रङ्गन्त्योः
रङ्गन्तीषु
 
एक
द्वि
बहु
प्रथमा
रङ्गन्ती
रङ्गन्त्यौ
रङ्गन्त्यः
सम्बोधन
रङ्गन्ति
रङ्गन्त्यौ
रङ्गन्त्यः
द्वितीया
रङ्गन्तीम्
रङ्गन्त्यौ
रङ्गन्तीः
तृतीया
रङ्गन्त्या
रङ्गन्तीभ्याम्
रङ्गन्तीभिः
चतुर्थी
रङ्गन्त्यै
रङ्गन्तीभ्याम्
रङ्गन्तीभ्यः
पञ्चमी
रङ्गन्त्याः
रङ्गन्तीभ्याम्
रङ्गन्तीभ्यः
षष्ठी
रङ्गन्त्याः
रङ्गन्त्योः
रङ्गन्तीनाम्
सप्तमी
रङ्गन्त्याम्
रङ्गन्त्योः
रङ्गन्तीषु