रङ्गत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रङ्गन्
रङ्गन्तौ
रङ्गन्तः
सम्बोधन
रङ्गन्
रङ्गन्तौ
रङ्गन्तः
द्वितीया
रङ्गन्तम्
रङ्गन्तौ
रङ्गतः
तृतीया
रङ्गता
रङ्गद्भ्याम्
रङ्गद्भिः
चतुर्थी
रङ्गते
रङ्गद्भ्याम्
रङ्गद्भ्यः
पञ्चमी
रङ्गतः
रङ्गद्भ्याम्
रङ्गद्भ्यः
षष्ठी
रङ्गतः
रङ्गतोः
रङ्गताम्
सप्तमी
रङ्गति
रङ्गतोः
रङ्गत्सु
 
एक
द्वि
बहु
प्रथमा
रङ्गन्
रङ्गन्तौ
रङ्गन्तः
सम्बोधन
रङ्गन्
रङ्गन्तौ
रङ्गन्तः
द्वितीया
रङ्गन्तम्
रङ्गन्तौ
रङ्गतः
तृतीया
रङ्गता
रङ्गद्भ्याम्
रङ्गद्भिः
चतुर्थी
रङ्गते
रङ्गद्भ्याम्
रङ्गद्भ्यः
पञ्चमी
रङ्गतः
रङ्गद्भ्याम्
रङ्गद्भ्यः
षष्ठी
रङ्गतः
रङ्गतोः
रङ्गताम्
सप्तमी
रङ्गति
रङ्गतोः
रङ्गत्सु


अन्याः