रङ्गणीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रङ्गणीयम्
रङ्गणीये
रङ्गणीयानि
सम्बोधन
रङ्गणीय
रङ्गणीये
रङ्गणीयानि
द्वितीया
रङ्गणीयम्
रङ्गणीये
रङ्गणीयानि
तृतीया
रङ्गणीयेन
रङ्गणीयाभ्याम्
रङ्गणीयैः
चतुर्थी
रङ्गणीयाय
रङ्गणीयाभ्याम्
रङ्गणीयेभ्यः
पञ्चमी
रङ्गणीयात् / रङ्गणीयाद्
रङ्गणीयाभ्याम्
रङ्गणीयेभ्यः
षष्ठी
रङ्गणीयस्य
रङ्गणीययोः
रङ्गणीयानाम्
सप्तमी
रङ्गणीये
रङ्गणीययोः
रङ्गणीयेषु
 
एक
द्वि
बहु
प्रथमा
रङ्गणीयम्
रङ्गणीये
रङ्गणीयानि
सम्बोधन
रङ्गणीय
रङ्गणीये
रङ्गणीयानि
द्वितीया
रङ्गणीयम्
रङ्गणीये
रङ्गणीयानि
तृतीया
रङ्गणीयेन
रङ्गणीयाभ्याम्
रङ्गणीयैः
चतुर्थी
रङ्गणीयाय
रङ्गणीयाभ्याम्
रङ्गणीयेभ्यः
पञ्चमी
रङ्गणीयात् / रङ्गणीयाद्
रङ्गणीयाभ्याम्
रङ्गणीयेभ्यः
षष्ठी
रङ्गणीयस्य
रङ्गणीययोः
रङ्गणीयानाम्
सप्तमी
रङ्गणीये
रङ्गणीययोः
रङ्गणीयेषु


अन्याः