रघुवंश शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रघुवंशः
रघुवंशौ
रघुवंशाः
सम्बोधन
रघुवंश
रघुवंशौ
रघुवंशाः
द्वितीया
रघुवंशम्
रघुवंशौ
रघुवंशान्
तृतीया
रघुवंशेन
रघुवंशाभ्याम्
रघुवंशैः
चतुर्थी
रघुवंशाय
रघुवंशाभ्याम्
रघुवंशेभ्यः
पञ्चमी
रघुवंशात् / रघुवंशाद्
रघुवंशाभ्याम्
रघुवंशेभ्यः
षष्ठी
रघुवंशस्य
रघुवंशयोः
रघुवंशानाम्
सप्तमी
रघुवंशे
रघुवंशयोः
रघुवंशेषु
 
एक
द्वि
बहु
प्रथमा
रघुवंशः
रघुवंशौ
रघुवंशाः
सम्बोधन
रघुवंश
रघुवंशौ
रघुवंशाः
द्वितीया
रघुवंशम्
रघुवंशौ
रघुवंशान्
तृतीया
रघुवंशेन
रघुवंशाभ्याम्
रघुवंशैः
चतुर्थी
रघुवंशाय
रघुवंशाभ्याम्
रघुवंशेभ्यः
पञ्चमी
रघुवंशात् / रघुवंशाद्
रघुवंशाभ्याम्
रघुवंशेभ्यः
षष्ठी
रघुवंशस्य
रघुवंशयोः
रघुवंशानाम्
सप्तमी
रघुवंशे
रघुवंशयोः
रघुवंशेषु