रक्षस् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रक्षः
रक्षसी
रक्षांसि
सम्बोधन
रक्षः
रक्षसी
रक्षांसि
द्वितीया
रक्षः
रक्षसी
रक्षांसि
तृतीया
रक्षसा
रक्षोभ्याम्
रक्षोभिः
चतुर्थी
रक्षसे
रक्षोभ्याम्
रक्षोभ्यः
पञ्चमी
रक्षसः
रक्षोभ्याम्
रक्षोभ्यः
षष्ठी
रक्षसः
रक्षसोः
रक्षसाम्
सप्तमी
रक्षसि
रक्षसोः
रक्षःसु / रक्षस्सु
 
एक
द्वि
बहु
प्रथमा
रक्षः
रक्षसी
रक्षांसि
सम्बोधन
रक्षः
रक्षसी
रक्षांसि
द्वितीया
रक्षः
रक्षसी
रक्षांसि
तृतीया
रक्षसा
रक्षोभ्याम्
रक्षोभिः
चतुर्थी
रक्षसे
रक्षोभ्याम्
रक्षोभ्यः
पञ्चमी
रक्षसः
रक्षोभ्याम्
रक्षोभ्यः
षष्ठी
रक्षसः
रक्षसोः
रक्षसाम्
सप्तमी
रक्षसि
रक्षसोः
रक्षःसु / रक्षस्सु