योग्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
योग्यः
योग्यौ
योग्याः
सम्बोधन
योग्य
योग्यौ
योग्याः
द्वितीया
योग्यम्
योग्यौ
योग्यान्
तृतीया
योग्येन
योग्याभ्याम्
योग्यैः
चतुर्थी
योग्याय
योग्याभ्याम्
योग्येभ्यः
पञ्चमी
योग्यात् / योग्याद्
योग्याभ्याम्
योग्येभ्यः
षष्ठी
योग्यस्य
योग्ययोः
योग्यानाम्
सप्तमी
योग्ये
योग्ययोः
योग्येषु
 
एक
द्वि
बहु
प्रथमा
योग्यः
योग्यौ
योग्याः
सम्बोधन
योग्य
योग्यौ
योग्याः
द्वितीया
योग्यम्
योग्यौ
योग्यान्
तृतीया
योग्येन
योग्याभ्याम्
योग्यैः
चतुर्थी
योग्याय
योग्याभ्याम्
योग्येभ्यः
पञ्चमी
योग्यात् / योग्याद्
योग्याभ्याम्
योग्येभ्यः
षष्ठी
योग्यस्य
योग्ययोः
योग्यानाम्
सप्तमी
योग्ये
योग्ययोः
योग्येषु


अन्याः