युवक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
युवकः
युवकौ
युवकाः
सम्बोधन
युवक
युवकौ
युवकाः
द्वितीया
युवकम्
युवकौ
युवकान्
तृतीया
युवकेन
युवकाभ्याम्
युवकैः
चतुर्थी
युवकाय
युवकाभ्याम्
युवकेभ्यः
पञ्चमी
युवकात् / युवकाद्
युवकाभ्याम्
युवकेभ्यः
षष्ठी
युवकस्य
युवकयोः
युवकानाम्
सप्तमी
युवके
युवकयोः
युवकेषु
 
एक
द्वि
बहु
प्रथमा
युवकः
युवकौ
युवकाः
सम्बोधन
युवक
युवकौ
युवकाः
द्वितीया
युवकम्
युवकौ
युवकान्
तृतीया
युवकेन
युवकाभ्याम्
युवकैः
चतुर्थी
युवकाय
युवकाभ्याम्
युवकेभ्यः
पञ्चमी
युवकात् / युवकाद्
युवकाभ्याम्
युवकेभ्यः
षष्ठी
युवकस्य
युवकयोः
युवकानाम्
सप्तमी
युवके
युवकयोः
युवकेषु