यानगृह शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
यानगृहम्
यानगृहे
यानगृहाणि
सम्बोधन
यानगृह
यानगृहे
यानगृहाणि
द्वितीया
यानगृहम्
यानगृहे
यानगृहाणि
तृतीया
यानगृहेण
यानगृहाभ्याम्
यानगृहैः
चतुर्थी
यानगृहाय
यानगृहाभ्याम्
यानगृहेभ्यः
पञ्चमी
यानगृहात् / यानगृहाद्
यानगृहाभ्याम्
यानगृहेभ्यः
षष्ठी
यानगृहस्य
यानगृहयोः
यानगृहाणाम्
सप्तमी
यानगृहे
यानगृहयोः
यानगृहेषु
 
एक
द्वि
बहु
प्रथमा
यानगृहम्
यानगृहे
यानगृहाणि
सम्बोधन
यानगृह
यानगृहे
यानगृहाणि
द्वितीया
यानगृहम्
यानगृहे
यानगृहाणि
तृतीया
यानगृहेण
यानगृहाभ्याम्
यानगृहैः
चतुर्थी
यानगृहाय
यानगृहाभ्याम्
यानगृहेभ्यः
पञ्चमी
यानगृहात् / यानगृहाद्
यानगृहाभ्याम्
यानगृहेभ्यः
षष्ठी
यानगृहस्य
यानगृहयोः
यानगृहाणाम्
सप्तमी
यानगृहे
यानगृहयोः
यानगृहेषु