यव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
यवः
यवौ
यवाः
सम्बोधन
यव
यवौ
यवाः
द्वितीया
यवम्
यवौ
यवान्
तृतीया
यवेन
यवाभ्याम्
यवैः
चतुर्थी
यवाय
यवाभ्याम्
यवेभ्यः
पञ्चमी
यवात् / यवाद्
यवाभ्याम्
यवेभ्यः
षष्ठी
यवस्य
यवयोः
यवानाम्
सप्तमी
यवे
यवयोः
यवेषु
 
एक
द्वि
बहु
प्रथमा
यवः
यवौ
यवाः
सम्बोधन
यव
यवौ
यवाः
द्वितीया
यवम्
यवौ
यवान्
तृतीया
यवेन
यवाभ्याम्
यवैः
चतुर्थी
यवाय
यवाभ्याम्
यवेभ्यः
पञ्चमी
यवात् / यवाद्
यवाभ्याम्
यवेभ्यः
षष्ठी
यवस्य
यवयोः
यवानाम्
सप्तमी
यवे
यवयोः
यवेषु


अन्याः