यम शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
यमः
यमौ
यमाः
सम्बोधन
यम
यमौ
यमाः
द्वितीया
यमम्
यमौ
यमान्
तृतीया
यमेन
यमाभ्याम्
यमैः
चतुर्थी
यमाय
यमाभ्याम्
यमेभ्यः
पञ्चमी
यमात् / यमाद्
यमाभ्याम्
यमेभ्यः
षष्ठी
यमस्य
यमयोः
यमानाम्
सप्तमी
यमे
यमयोः
यमेषु
 
एक
द्वि
बहु
प्रथमा
यमः
यमौ
यमाः
सम्बोधन
यम
यमौ
यमाः
द्वितीया
यमम्
यमौ
यमान्
तृतीया
यमेन
यमाभ्याम्
यमैः
चतुर्थी
यमाय
यमाभ्याम्
यमेभ्यः
पञ्चमी
यमात् / यमाद्
यमाभ्याम्
यमेभ्यः
षष्ठी
यमस्य
यमयोः
यमानाम्
सप्तमी
यमे
यमयोः
यमेषु


अन्याः