यन्त्रण शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
यन्त्रणम्
यन्त्रणे
यन्त्रणानि
सम्बोधन
यन्त्रण
यन्त्रणे
यन्त्रणानि
द्वितीया
यन्त्रणम्
यन्त्रणे
यन्त्रणानि
तृतीया
यन्त्रणेन
यन्त्रणाभ्याम्
यन्त्रणैः
चतुर्थी
यन्त्रणाय
यन्त्रणाभ्याम्
यन्त्रणेभ्यः
पञ्चमी
यन्त्रणात् / यन्त्रणाद्
यन्त्रणाभ्याम्
यन्त्रणेभ्यः
षष्ठी
यन्त्रणस्य
यन्त्रणयोः
यन्त्रणानाम्
सप्तमी
यन्त्रणे
यन्त्रणयोः
यन्त्रणेषु
 
एक
द्वि
बहु
प्रथमा
यन्त्रणम्
यन्त्रणे
यन्त्रणानि
सम्बोधन
यन्त्रण
यन्त्रणे
यन्त्रणानि
द्वितीया
यन्त्रणम्
यन्त्रणे
यन्त्रणानि
तृतीया
यन्त्रणेन
यन्त्रणाभ्याम्
यन्त्रणैः
चतुर्थी
यन्त्रणाय
यन्त्रणाभ्याम्
यन्त्रणेभ्यः
पञ्चमी
यन्त्रणात् / यन्त्रणाद्
यन्त्रणाभ्याम्
यन्त्रणेभ्यः
षष्ठी
यन्त्रणस्य
यन्त्रणयोः
यन्त्रणानाम्
सप्तमी
यन्त्रणे
यन्त्रणयोः
यन्त्रणेषु


अन्याः