यति शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
यतिः
यती
यतयः
सम्बोधन
यते
यती
यतयः
द्वितीया
यतिम्
यती
यतीन्
तृतीया
यतिना
यतिभ्याम्
यतिभिः
चतुर्थी
यतये
यतिभ्याम्
यतिभ्यः
पञ्चमी
यतेः
यतिभ्याम्
यतिभ्यः
षष्ठी
यतेः
यत्योः
यतीनाम्
सप्तमी
यतौ
यत्योः
यतिषु
 
एक
द्वि
बहु
प्रथमा
यतिः
यती
यतयः
सम्बोधन
यते
यती
यतयः
द्वितीया
यतिम्
यती
यतीन्
तृतीया
यतिना
यतिभ्याम्
यतिभिः
चतुर्थी
यतये
यतिभ्याम्
यतिभ्यः
पञ्चमी
यतेः
यतिभ्याम्
यतिभ्यः
षष्ठी
यतेः
यत्योः
यतीनाम्
सप्तमी
यतौ
यत्योः
यतिषु


अन्याः