यजमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
यजमानः
यजमानौ
यजमानाः
सम्बोधन
यजमान
यजमानौ
यजमानाः
द्वितीया
यजमानम्
यजमानौ
यजमानान्
तृतीया
यजमानेन
यजमानाभ्याम्
यजमानैः
चतुर्थी
यजमानाय
यजमानाभ्याम्
यजमानेभ्यः
पञ्चमी
यजमानात् / यजमानाद्
यजमानाभ्याम्
यजमानेभ्यः
षष्ठी
यजमानस्य
यजमानयोः
यजमानानाम्
सप्तमी
यजमाने
यजमानयोः
यजमानेषु
 
एक
द्वि
बहु
प्रथमा
यजमानः
यजमानौ
यजमानाः
सम्बोधन
यजमान
यजमानौ
यजमानाः
द्वितीया
यजमानम्
यजमानौ
यजमानान्
तृतीया
यजमानेन
यजमानाभ्याम्
यजमानैः
चतुर्थी
यजमानाय
यजमानाभ्याम्
यजमानेभ्यः
पञ्चमी
यजमानात् / यजमानाद्
यजमानाभ्याम्
यजमानेभ्यः
षष्ठी
यजमानस्य
यजमानयोः
यजमानानाम्
सप्तमी
यजमाने
यजमानयोः
यजमानेषु


अन्याः