यकृत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
यकृत् / यकृद्
यकृती
यकृन्ति
सम्बोधन
यकृत् / यकृद्
यकृती
यकृन्ति
द्वितीया
यकृत् / यकृद्
यकृती
यकानि / यकृन्ति
तृतीया
यक्ना / यकृता
यकभ्याम् / यकृद्भ्याम्
यकभिः / यकृद्भिः
चतुर्थी
यक्ने / यकृते
यकभ्याम् / यकृद्भ्याम्
यकभ्यः / यकृद्भ्यः
पञ्चमी
यक्नः / यकृतः
यकभ्याम् / यकृद्भ्याम्
यकभ्यः / यकृद्भ्यः
षष्ठी
यक्नः / यकृतः
यक्नोः / यकृतोः
यक्नाम् / यकृताम्
सप्तमी
यक्नि / यकनि / यकृति
यक्नोः / यकृतोः
यकसु / यकृत्सु
 
एक
द्वि
बहु
प्रथमा
यकृत् / यकृद्
यकृती
यकृन्ति
सम्बोधन
यकृत् / यकृद्
यकृती
यकृन्ति
द्वितीया
यकृत् / यकृद्
यकृती
यकानि / यकृन्ति
तृतीया
यक्ना / यकृता
यकभ्याम् / यकृद्भ्याम्
यकभिः / यकृद्भिः
चतुर्थी
यक्ने / यकृते
यकभ्याम् / यकृद्भ्याम्
यकभ्यः / यकृद्भ्यः
पञ्चमी
यक्नः / यकृतः
यकभ्याम् / यकृद्भ्याम्
यकभ्यः / यकृद्भ्यः
षष्ठी
यक्नः / यकृतः
यक्नोः / यकृतोः
यक्नाम् / यकृताम्
सप्तमी
यक्नि / यकनि / यकृति
यक्नोः / यकृतोः
यकसु / यकृत्सु