मोहन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मोहनम्
मोहने
मोहनानि
सम्बोधन
मोहन
मोहने
मोहनानि
द्वितीया
मोहनम्
मोहने
मोहनानि
तृतीया
मोहनेन
मोहनाभ्याम्
मोहनैः
चतुर्थी
मोहनाय
मोहनाभ्याम्
मोहनेभ्यः
पञ्चमी
मोहनात् / मोहनाद्
मोहनाभ्याम्
मोहनेभ्यः
षष्ठी
मोहनस्य
मोहनयोः
मोहनानाम्
सप्तमी
मोहने
मोहनयोः
मोहनेषु
 
एक
द्वि
बहु
प्रथमा
मोहनम्
मोहने
मोहनानि
सम्बोधन
मोहन
मोहने
मोहनानि
द्वितीया
मोहनम्
मोहने
मोहनानि
तृतीया
मोहनेन
मोहनाभ्याम्
मोहनैः
चतुर्थी
मोहनाय
मोहनाभ्याम्
मोहनेभ्यः
पञ्चमी
मोहनात् / मोहनाद्
मोहनाभ्याम्
मोहनेभ्यः
षष्ठी
मोहनस्य
मोहनयोः
मोहनानाम्
सप्तमी
मोहने
मोहनयोः
मोहनेषु


अन्याः