मेष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मेषः
मेषौ
मेषाः
सम्बोधन
मेष
मेषौ
मेषाः
द्वितीया
मेषम्
मेषौ
मेषान्
तृतीया
मेषेण
मेषाभ्याम्
मेषैः
चतुर्थी
मेषाय
मेषाभ्याम्
मेषेभ्यः
पञ्चमी
मेषात् / मेषाद्
मेषाभ्याम्
मेषेभ्यः
षष्ठी
मेषस्य
मेषयोः
मेषाणाम्
सप्तमी
मेषे
मेषयोः
मेषेषु
 
एक
द्वि
बहु
प्रथमा
मेषः
मेषौ
मेषाः
सम्बोधन
मेष
मेषौ
मेषाः
द्वितीया
मेषम्
मेषौ
मेषान्
तृतीया
मेषेण
मेषाभ्याम्
मेषैः
चतुर्थी
मेषाय
मेषाभ्याम्
मेषेभ्यः
पञ्चमी
मेषात् / मेषाद्
मेषाभ्याम्
मेषेभ्यः
षष्ठी
मेषस्य
मेषयोः
मेषाणाम्
सप्तमी
मेषे
मेषयोः
मेषेषु


अन्याः