मेच्छनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मेच्छनीयः
मेच्छनीयौ
मेच्छनीयाः
सम्बोधन
मेच्छनीय
मेच्छनीयौ
मेच्छनीयाः
द्वितीया
मेच्छनीयम्
मेच्छनीयौ
मेच्छनीयान्
तृतीया
मेच्छनीयेन
मेच्छनीयाभ्याम्
मेच्छनीयैः
चतुर्थी
मेच्छनीयाय
मेच्छनीयाभ्याम्
मेच्छनीयेभ्यः
पञ्चमी
मेच्छनीयात् / मेच्छनीयाद्
मेच्छनीयाभ्याम्
मेच्छनीयेभ्यः
षष्ठी
मेच्छनीयस्य
मेच्छनीययोः
मेच्छनीयानाम्
सप्तमी
मेच्छनीये
मेच्छनीययोः
मेच्छनीयेषु
 
एक
द्वि
बहु
प्रथमा
मेच्छनीयः
मेच्छनीयौ
मेच्छनीयाः
सम्बोधन
मेच्छनीय
मेच्छनीयौ
मेच्छनीयाः
द्वितीया
मेच्छनीयम्
मेच्छनीयौ
मेच्छनीयान्
तृतीया
मेच्छनीयेन
मेच्छनीयाभ्याम्
मेच्छनीयैः
चतुर्थी
मेच्छनीयाय
मेच्छनीयाभ्याम्
मेच्छनीयेभ्यः
पञ्चमी
मेच्छनीयात् / मेच्छनीयाद्
मेच्छनीयाभ्याम्
मेच्छनीयेभ्यः
षष्ठी
मेच्छनीयस्य
मेच्छनीययोः
मेच्छनीयानाम्
सप्तमी
मेच्छनीये
मेच्छनीययोः
मेच्छनीयेषु


अन्याः