मेच्छक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मेच्छकः
मेच्छकौ
मेच्छकाः
सम्बोधन
मेच्छक
मेच्छकौ
मेच्छकाः
द्वितीया
मेच्छकम्
मेच्छकौ
मेच्छकान्
तृतीया
मेच्छकेन
मेच्छकाभ्याम्
मेच्छकैः
चतुर्थी
मेच्छकाय
मेच्छकाभ्याम्
मेच्छकेभ्यः
पञ्चमी
मेच्छकात् / मेच्छकाद्
मेच्छकाभ्याम्
मेच्छकेभ्यः
षष्ठी
मेच्छकस्य
मेच्छकयोः
मेच्छकानाम्
सप्तमी
मेच्छके
मेच्छकयोः
मेच्छकेषु
 
एक
द्वि
बहु
प्रथमा
मेच्छकः
मेच्छकौ
मेच्छकाः
सम्बोधन
मेच्छक
मेच्छकौ
मेच्छकाः
द्वितीया
मेच्छकम्
मेच्छकौ
मेच्छकान्
तृतीया
मेच्छकेन
मेच्छकाभ्याम्
मेच्छकैः
चतुर्थी
मेच्छकाय
मेच्छकाभ्याम्
मेच्छकेभ्यः
पञ्चमी
मेच्छकात् / मेच्छकाद्
मेच्छकाभ्याम्
मेच्छकेभ्यः
षष्ठी
मेच्छकस्य
मेच्छकयोः
मेच्छकानाम्
सप्तमी
मेच्छके
मेच्छकयोः
मेच्छकेषु


अन्याः