मृत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मृतः
मृतौ
मृताः
सम्बोधन
मृत
मृतौ
मृताः
द्वितीया
मृतम्
मृतौ
मृतान्
तृतीया
मृतेन
मृताभ्याम्
मृतैः
चतुर्थी
मृताय
मृताभ्याम्
मृतेभ्यः
पञ्चमी
मृतात् / मृताद्
मृताभ्याम्
मृतेभ्यः
षष्ठी
मृतस्य
मृतयोः
मृतानाम्
सप्तमी
मृते
मृतयोः
मृतेषु
 
एक
द्वि
बहु
प्रथमा
मृतः
मृतौ
मृताः
सम्बोधन
मृत
मृतौ
मृताः
द्वितीया
मृतम्
मृतौ
मृतान्
तृतीया
मृतेन
मृताभ्याम्
मृतैः
चतुर्थी
मृताय
मृताभ्याम्
मृतेभ्यः
पञ्चमी
मृतात् / मृताद्
मृताभ्याम्
मृतेभ्यः
षष्ठी
मृतस्य
मृतयोः
मृतानाम्
सप्तमी
मृते
मृतयोः
मृतेषु


अन्याः