मृडित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मृडितः
मृडितौ
मृडिताः
सम्बोधन
मृडित
मृडितौ
मृडिताः
द्वितीया
मृडितम्
मृडितौ
मृडितान्
तृतीया
मृडितेन
मृडिताभ्याम्
मृडितैः
चतुर्थी
मृडिताय
मृडिताभ्याम्
मृडितेभ्यः
पञ्चमी
मृडितात् / मृडिताद्
मृडिताभ्याम्
मृडितेभ्यः
षष्ठी
मृडितस्य
मृडितयोः
मृडितानाम्
सप्तमी
मृडिते
मृडितयोः
मृडितेषु
 
एक
द्वि
बहु
प्रथमा
मृडितः
मृडितौ
मृडिताः
सम्बोधन
मृडित
मृडितौ
मृडिताः
द्वितीया
मृडितम्
मृडितौ
मृडितान्
तृतीया
मृडितेन
मृडिताभ्याम्
मृडितैः
चतुर्थी
मृडिताय
मृडिताभ्याम्
मृडितेभ्यः
पञ्चमी
मृडितात् / मृडिताद्
मृडिताभ्याम्
मृडितेभ्यः
षष्ठी
मृडितस्य
मृडितयोः
मृडितानाम्
सप्तमी
मृडिते
मृडितयोः
मृडितेषु


अन्याः