मृगित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मृगितः
मृगितौ
मृगिताः
सम्बोधन
मृगित
मृगितौ
मृगिताः
द्वितीया
मृगितम्
मृगितौ
मृगितान्
तृतीया
मृगितेन
मृगिताभ्याम्
मृगितैः
चतुर्थी
मृगिताय
मृगिताभ्याम्
मृगितेभ्यः
पञ्चमी
मृगितात् / मृगिताद्
मृगिताभ्याम्
मृगितेभ्यः
षष्ठी
मृगितस्य
मृगितयोः
मृगितानाम्
सप्तमी
मृगिते
मृगितयोः
मृगितेषु
 
एक
द्वि
बहु
प्रथमा
मृगितः
मृगितौ
मृगिताः
सम्बोधन
मृगित
मृगितौ
मृगिताः
द्वितीया
मृगितम्
मृगितौ
मृगितान्
तृतीया
मृगितेन
मृगिताभ्याम्
मृगितैः
चतुर्थी
मृगिताय
मृगिताभ्याम्
मृगितेभ्यः
पञ्चमी
मृगितात् / मृगिताद्
मृगिताभ्याम्
मृगितेभ्यः
षष्ठी
मृगितस्य
मृगितयोः
मृगितानाम्
सप्तमी
मृगिते
मृगितयोः
मृगितेषु


अन्याः