मृगयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मृगयितव्यः
मृगयितव्यौ
मृगयितव्याः
सम्बोधन
मृगयितव्य
मृगयितव्यौ
मृगयितव्याः
द्वितीया
मृगयितव्यम्
मृगयितव्यौ
मृगयितव्यान्
तृतीया
मृगयितव्येन
मृगयितव्याभ्याम्
मृगयितव्यैः
चतुर्थी
मृगयितव्याय
मृगयितव्याभ्याम्
मृगयितव्येभ्यः
पञ्चमी
मृगयितव्यात् / मृगयितव्याद्
मृगयितव्याभ्याम्
मृगयितव्येभ्यः
षष्ठी
मृगयितव्यस्य
मृगयितव्ययोः
मृगयितव्यानाम्
सप्तमी
मृगयितव्ये
मृगयितव्ययोः
मृगयितव्येषु
 
एक
द्वि
बहु
प्रथमा
मृगयितव्यः
मृगयितव्यौ
मृगयितव्याः
सम्बोधन
मृगयितव्य
मृगयितव्यौ
मृगयितव्याः
द्वितीया
मृगयितव्यम्
मृगयितव्यौ
मृगयितव्यान्
तृतीया
मृगयितव्येन
मृगयितव्याभ्याम्
मृगयितव्यैः
चतुर्थी
मृगयितव्याय
मृगयितव्याभ्याम्
मृगयितव्येभ्यः
पञ्चमी
मृगयितव्यात् / मृगयितव्याद्
मृगयितव्याभ्याम्
मृगयितव्येभ्यः
षष्ठी
मृगयितव्यस्य
मृगयितव्ययोः
मृगयितव्यानाम्
सप्तमी
मृगयितव्ये
मृगयितव्ययोः
मृगयितव्येषु


अन्याः