मृगतृष्णा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मृगतृष्णा
मृगतृष्णे
मृगतृष्णाः
सम्बोधन
मृगतृष्णे
मृगतृष्णे
मृगतृष्णाः
द्वितीया
मृगतृष्णाम्
मृगतृष्णे
मृगतृष्णाः
तृतीया
मृगतृष्णया
मृगतृष्णाभ्याम्
मृगतृष्णाभिः
चतुर्थी
मृगतृष्णायै
मृगतृष्णाभ्याम्
मृगतृष्णाभ्यः
पञ्चमी
मृगतृष्णायाः
मृगतृष्णाभ्याम्
मृगतृष्णाभ्यः
षष्ठी
मृगतृष्णायाः
मृगतृष्णयोः
मृगतृष्णानाम्
सप्तमी
मृगतृष्णायाम्
मृगतृष्णयोः
मृगतृष्णासु
 
एक
द्वि
बहु
प्रथमा
मृगतृष्णा
मृगतृष्णे
मृगतृष्णाः
सम्बोधन
मृगतृष्णे
मृगतृष्णे
मृगतृष्णाः
द्वितीया
मृगतृष्णाम्
मृगतृष्णे
मृगतृष्णाः
तृतीया
मृगतृष्णया
मृगतृष्णाभ्याम्
मृगतृष्णाभिः
चतुर्थी
मृगतृष्णायै
मृगतृष्णाभ्याम्
मृगतृष्णाभ्यः
पञ्चमी
मृगतृष्णायाः
मृगतृष्णाभ्याम्
मृगतृष्णाभ्यः
षष्ठी
मृगतृष्णायाः
मृगतृष्णयोः
मृगतृष्णानाम्
सप्तमी
मृगतृष्णायाम्
मृगतृष्णयोः
मृगतृष्णासु