मृगणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मृगणीयः
मृगणीयौ
मृगणीयाः
सम्बोधन
मृगणीय
मृगणीयौ
मृगणीयाः
द्वितीया
मृगणीयम्
मृगणीयौ
मृगणीयान्
तृतीया
मृगणीयेन
मृगणीयाभ्याम्
मृगणीयैः
चतुर्थी
मृगणीयाय
मृगणीयाभ्याम्
मृगणीयेभ्यः
पञ्चमी
मृगणीयात् / मृगणीयाद्
मृगणीयाभ्याम्
मृगणीयेभ्यः
षष्ठी
मृगणीयस्य
मृगणीययोः
मृगणीयानाम्
सप्तमी
मृगणीये
मृगणीययोः
मृगणीयेषु
 
एक
द्वि
बहु
प्रथमा
मृगणीयः
मृगणीयौ
मृगणीयाः
सम्बोधन
मृगणीय
मृगणीयौ
मृगणीयाः
द्वितीया
मृगणीयम्
मृगणीयौ
मृगणीयान्
तृतीया
मृगणीयेन
मृगणीयाभ्याम्
मृगणीयैः
चतुर्थी
मृगणीयाय
मृगणीयाभ्याम्
मृगणीयेभ्यः
पञ्चमी
मृगणीयात् / मृगणीयाद्
मृगणीयाभ्याम्
मृगणीयेभ्यः
षष्ठी
मृगणीयस्य
मृगणीययोः
मृगणीयानाम्
सप्तमी
मृगणीये
मृगणीययोः
मृगणीयेषु


अन्याः