मृग शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मृगः
मृगौ
मृगाः
सम्बोधन
मृग
मृगौ
मृगाः
द्वितीया
मृगम्
मृगौ
मृगान्
तृतीया
मृगेण
मृगाभ्याम्
मृगैः
चतुर्थी
मृगाय
मृगाभ्याम्
मृगेभ्यः
पञ्चमी
मृगात् / मृगाद्
मृगाभ्याम्
मृगेभ्यः
षष्ठी
मृगस्य
मृगयोः
मृगाणाम्
सप्तमी
मृगे
मृगयोः
मृगेषु
 
एक
द्वि
बहु
प्रथमा
मृगः
मृगौ
मृगाः
सम्बोधन
मृग
मृगौ
मृगाः
द्वितीया
मृगम्
मृगौ
मृगान्
तृतीया
मृगेण
मृगाभ्याम्
मृगैः
चतुर्थी
मृगाय
मृगाभ्याम्
मृगेभ्यः
पञ्चमी
मृगात् / मृगाद्
मृगाभ्याम्
मृगेभ्यः
षष्ठी
मृगस्य
मृगयोः
मृगाणाम्
सप्तमी
मृगे
मृगयोः
मृगेषु


अन्याः