मृक्षित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मृक्षितः
मृक्षितौ
मृक्षिताः
सम्बोधन
मृक्षित
मृक्षितौ
मृक्षिताः
द्वितीया
मृक्षितम्
मृक्षितौ
मृक्षितान्
तृतीया
मृक्षितेन
मृक्षिताभ्याम्
मृक्षितैः
चतुर्थी
मृक्षिताय
मृक्षिताभ्याम्
मृक्षितेभ्यः
पञ्चमी
मृक्षितात् / मृक्षिताद्
मृक्षिताभ्याम्
मृक्षितेभ्यः
षष्ठी
मृक्षितस्य
मृक्षितयोः
मृक्षितानाम्
सप्तमी
मृक्षिते
मृक्षितयोः
मृक्षितेषु
 
एक
द्वि
बहु
प्रथमा
मृक्षितः
मृक्षितौ
मृक्षिताः
सम्बोधन
मृक्षित
मृक्षितौ
मृक्षिताः
द्वितीया
मृक्षितम्
मृक्षितौ
मृक्षितान्
तृतीया
मृक्षितेन
मृक्षिताभ्याम्
मृक्षितैः
चतुर्थी
मृक्षिताय
मृक्षिताभ्याम्
मृक्षितेभ्यः
पञ्चमी
मृक्षितात् / मृक्षिताद्
मृक्षिताभ्याम्
मृक्षितेभ्यः
षष्ठी
मृक्षितस्य
मृक्षितयोः
मृक्षितानाम्
सप्तमी
मृक्षिते
मृक्षितयोः
मृक्षितेषु


अन्याः