मृक्षणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मृक्षणीयः
मृक्षणीयौ
मृक्षणीयाः
सम्बोधन
मृक्षणीय
मृक्षणीयौ
मृक्षणीयाः
द्वितीया
मृक्षणीयम्
मृक्षणीयौ
मृक्षणीयान्
तृतीया
मृक्षणीयेन
मृक्षणीयाभ्याम्
मृक्षणीयैः
चतुर्थी
मृक्षणीयाय
मृक्षणीयाभ्याम्
मृक्षणीयेभ्यः
पञ्चमी
मृक्षणीयात् / मृक्षणीयाद्
मृक्षणीयाभ्याम्
मृक्षणीयेभ्यः
षष्ठी
मृक्षणीयस्य
मृक्षणीययोः
मृक्षणीयानाम्
सप्तमी
मृक्षणीये
मृक्षणीययोः
मृक्षणीयेषु
 
एक
द्वि
बहु
प्रथमा
मृक्षणीयः
मृक्षणीयौ
मृक्षणीयाः
सम्बोधन
मृक्षणीय
मृक्षणीयौ
मृक्षणीयाः
द्वितीया
मृक्षणीयम्
मृक्षणीयौ
मृक्षणीयान्
तृतीया
मृक्षणीयेन
मृक्षणीयाभ्याम्
मृक्षणीयैः
चतुर्थी
मृक्षणीयाय
मृक्षणीयाभ्याम्
मृक्षणीयेभ्यः
पञ्चमी
मृक्षणीयात् / मृक्षणीयाद्
मृक्षणीयाभ्याम्
मृक्षणीयेभ्यः
षष्ठी
मृक्षणीयस्य
मृक्षणीययोः
मृक्षणीयानाम्
सप्तमी
मृक्षणीये
मृक्षणीययोः
मृक्षणीयेषु


अन्याः