मृक्षक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मृक्षकः
मृक्षकौ
मृक्षकाः
सम्बोधन
मृक्षक
मृक्षकौ
मृक्षकाः
द्वितीया
मृक्षकम्
मृक्षकौ
मृक्षकान्
तृतीया
मृक्षकेण
मृक्षकाभ्याम्
मृक्षकैः
चतुर्थी
मृक्षकाय
मृक्षकाभ्याम्
मृक्षकेभ्यः
पञ्चमी
मृक्षकात् / मृक्षकाद्
मृक्षकाभ्याम्
मृक्षकेभ्यः
षष्ठी
मृक्षकस्य
मृक्षकयोः
मृक्षकाणाम्
सप्तमी
मृक्षके
मृक्षकयोः
मृक्षकेषु
 
एक
द्वि
बहु
प्रथमा
मृक्षकः
मृक्षकौ
मृक्षकाः
सम्बोधन
मृक्षक
मृक्षकौ
मृक्षकाः
द्वितीया
मृक्षकम्
मृक्षकौ
मृक्षकान्
तृतीया
मृक्षकेण
मृक्षकाभ्याम्
मृक्षकैः
चतुर्थी
मृक्षकाय
मृक्षकाभ्याम्
मृक्षकेभ्यः
पञ्चमी
मृक्षकात् / मृक्षकाद्
मृक्षकाभ्याम्
मृक्षकेभ्यः
षष्ठी
मृक्षकस्य
मृक्षकयोः
मृक्षकाणाम्
सप्तमी
मृक्षके
मृक्षकयोः
मृक्षकेषु


अन्याः