मूषिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मूषिकः
मूषिकौ
मूषिकाः
सम्बोधन
मूषिक
मूषिकौ
मूषिकाः
द्वितीया
मूषिकम्
मूषिकौ
मूषिकान्
तृतीया
मूषिकेण
मूषिकाभ्याम्
मूषिकैः
चतुर्थी
मूषिकाय
मूषिकाभ्याम्
मूषिकेभ्यः
पञ्चमी
मूषिकात् / मूषिकाद्
मूषिकाभ्याम्
मूषिकेभ्यः
षष्ठी
मूषिकस्य
मूषिकयोः
मूषिकाणाम्
सप्तमी
मूषिके
मूषिकयोः
मूषिकेषु
 
एक
द्वि
बहु
प्रथमा
मूषिकः
मूषिकौ
मूषिकाः
सम्बोधन
मूषिक
मूषिकौ
मूषिकाः
द्वितीया
मूषिकम्
मूषिकौ
मूषिकान्
तृतीया
मूषिकेण
मूषिकाभ्याम्
मूषिकैः
चतुर्थी
मूषिकाय
मूषिकाभ्याम्
मूषिकेभ्यः
पञ्चमी
मूषिकात् / मूषिकाद्
मूषिकाभ्याम्
मूषिकेभ्यः
षष्ठी
मूषिकस्य
मूषिकयोः
मूषिकाणाम्
सप्तमी
मूषिके
मूषिकयोः
मूषिकेषु


अन्याः