मूल शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मूलम्
मूले
मूलानि
सम्बोधन
मूल
मूले
मूलानि
द्वितीया
मूलम्
मूले
मूलानि
तृतीया
मूलेन
मूलाभ्याम्
मूलैः
चतुर्थी
मूलाय
मूलाभ्याम्
मूलेभ्यः
पञ्चमी
मूलात् / मूलाद्
मूलाभ्याम्
मूलेभ्यः
षष्ठी
मूलस्य
मूलयोः
मूलानाम्
सप्तमी
मूले
मूलयोः
मूलेषु
 
एक
द्वि
बहु
प्रथमा
मूलम्
मूले
मूलानि
सम्बोधन
मूल
मूले
मूलानि
द्वितीया
मूलम्
मूले
मूलानि
तृतीया
मूलेन
मूलाभ्याम्
मूलैः
चतुर्थी
मूलाय
मूलाभ्याम्
मूलेभ्यः
पञ्चमी
मूलात् / मूलाद्
मूलाभ्याम्
मूलेभ्यः
षष्ठी
मूलस्य
मूलयोः
मूलानाम्
सप्तमी
मूले
मूलयोः
मूलेषु


अन्याः