मूढ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मूढः
मूढौ
मूढाः
सम्बोधन
मूढ
मूढौ
मूढाः
द्वितीया
मूढम्
मूढौ
मूढान्
तृतीया
मूढेन
मूढाभ्याम्
मूढैः
चतुर्थी
मूढाय
मूढाभ्याम्
मूढेभ्यः
पञ्चमी
मूढात् / मूढाद्
मूढाभ्याम्
मूढेभ्यः
षष्ठी
मूढस्य
मूढयोः
मूढानाम्
सप्तमी
मूढे
मूढयोः
मूढेषु
 
एक
द्वि
बहु
प्रथमा
मूढः
मूढौ
मूढाः
सम्बोधन
मूढ
मूढौ
मूढाः
द्वितीया
मूढम्
मूढौ
मूढान्
तृतीया
मूढेन
मूढाभ्याम्
मूढैः
चतुर्थी
मूढाय
मूढाभ्याम्
मूढेभ्यः
पञ्चमी
मूढात् / मूढाद्
मूढाभ्याम्
मूढेभ्यः
षष्ठी
मूढस्य
मूढयोः
मूढानाम्
सप्तमी
मूढे
मूढयोः
मूढेषु


अन्याः