मुष्क शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुष्कः
मुष्कौ
मुष्काः
सम्बोधन
मुष्क
मुष्कौ
मुष्काः
द्वितीया
मुष्कम्
मुष्कौ
मुष्कान्
तृतीया
मुष्केण
मुष्काभ्याम्
मुष्कैः
चतुर्थी
मुष्काय
मुष्काभ्याम्
मुष्केभ्यः
पञ्चमी
मुष्कात् / मुष्काद्
मुष्काभ्याम्
मुष्केभ्यः
षष्ठी
मुष्कस्य
मुष्कयोः
मुष्काणाम्
सप्तमी
मुष्के
मुष्कयोः
मुष्केषु
 
एक
द्वि
बहु
प्रथमा
मुष्कः
मुष्कौ
मुष्काः
सम्बोधन
मुष्क
मुष्कौ
मुष्काः
द्वितीया
मुष्कम्
मुष्कौ
मुष्कान्
तृतीया
मुष्केण
मुष्काभ्याम्
मुष्कैः
चतुर्थी
मुष्काय
मुष्काभ्याम्
मुष्केभ्यः
पञ्चमी
मुष्कात् / मुष्काद्
मुष्काभ्याम्
मुष्केभ्यः
षष्ठी
मुष्कस्य
मुष्कयोः
मुष्काणाम्
सप्तमी
मुष्के
मुष्कयोः
मुष्केषु