मुडित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुडितः
मुडितौ
मुडिताः
सम्बोधन
मुडित
मुडितौ
मुडिताः
द्वितीया
मुडितम्
मुडितौ
मुडितान्
तृतीया
मुडितेन
मुडिताभ्याम्
मुडितैः
चतुर्थी
मुडिताय
मुडिताभ्याम्
मुडितेभ्यः
पञ्चमी
मुडितात् / मुडिताद्
मुडिताभ्याम्
मुडितेभ्यः
षष्ठी
मुडितस्य
मुडितयोः
मुडितानाम्
सप्तमी
मुडिते
मुडितयोः
मुडितेषु
 
एक
द्वि
बहु
प्रथमा
मुडितः
मुडितौ
मुडिताः
सम्बोधन
मुडित
मुडितौ
मुडिताः
द्वितीया
मुडितम्
मुडितौ
मुडितान्
तृतीया
मुडितेन
मुडिताभ्याम्
मुडितैः
चतुर्थी
मुडिताय
मुडिताभ्याम्
मुडितेभ्यः
पञ्चमी
मुडितात् / मुडिताद्
मुडिताभ्याम्
मुडितेभ्यः
षष्ठी
मुडितस्य
मुडितयोः
मुडितानाम्
सप्तमी
मुडिते
मुडितयोः
मुडितेषु


अन्याः