मुटितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुटितव्यः
मुटितव्यौ
मुटितव्याः
सम्बोधन
मुटितव्य
मुटितव्यौ
मुटितव्याः
द्वितीया
मुटितव्यम्
मुटितव्यौ
मुटितव्यान्
तृतीया
मुटितव्येन
मुटितव्याभ्याम्
मुटितव्यैः
चतुर्थी
मुटितव्याय
मुटितव्याभ्याम्
मुटितव्येभ्यः
पञ्चमी
मुटितव्यात् / मुटितव्याद्
मुटितव्याभ्याम्
मुटितव्येभ्यः
षष्ठी
मुटितव्यस्य
मुटितव्ययोः
मुटितव्यानाम्
सप्तमी
मुटितव्ये
मुटितव्ययोः
मुटितव्येषु
 
एक
द्वि
बहु
प्रथमा
मुटितव्यः
मुटितव्यौ
मुटितव्याः
सम्बोधन
मुटितव्य
मुटितव्यौ
मुटितव्याः
द्वितीया
मुटितव्यम्
मुटितव्यौ
मुटितव्यान्
तृतीया
मुटितव्येन
मुटितव्याभ्याम्
मुटितव्यैः
चतुर्थी
मुटितव्याय
मुटितव्याभ्याम्
मुटितव्येभ्यः
पञ्चमी
मुटितव्यात् / मुटितव्याद्
मुटितव्याभ्याम्
मुटितव्येभ्यः
षष्ठी
मुटितव्यस्य
मुटितव्ययोः
मुटितव्यानाम्
सप्तमी
मुटितव्ये
मुटितव्ययोः
मुटितव्येषु


अन्याः