मुञ्जित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुञ्जितः
मुञ्जितौ
मुञ्जिताः
सम्बोधन
मुञ्जित
मुञ्जितौ
मुञ्जिताः
द्वितीया
मुञ्जितम्
मुञ्जितौ
मुञ्जितान्
तृतीया
मुञ्जितेन
मुञ्जिताभ्याम्
मुञ्जितैः
चतुर्थी
मुञ्जिताय
मुञ्जिताभ्याम्
मुञ्जितेभ्यः
पञ्चमी
मुञ्जितात् / मुञ्जिताद्
मुञ्जिताभ्याम्
मुञ्जितेभ्यः
षष्ठी
मुञ्जितस्य
मुञ्जितयोः
मुञ्जितानाम्
सप्तमी
मुञ्जिते
मुञ्जितयोः
मुञ्जितेषु
 
एक
द्वि
बहु
प्रथमा
मुञ्जितः
मुञ्जितौ
मुञ्जिताः
सम्बोधन
मुञ्जित
मुञ्जितौ
मुञ्जिताः
द्वितीया
मुञ्जितम्
मुञ्जितौ
मुञ्जितान्
तृतीया
मुञ्जितेन
मुञ्जिताभ्याम्
मुञ्जितैः
चतुर्थी
मुञ्जिताय
मुञ्जिताभ्याम्
मुञ्जितेभ्यः
पञ्चमी
मुञ्जितात् / मुञ्जिताद्
मुञ्जिताभ्याम्
मुञ्जितेभ्यः
षष्ठी
मुञ्जितस्य
मुञ्जितयोः
मुञ्जितानाम्
सप्तमी
मुञ्जिते
मुञ्जितयोः
मुञ्जितेषु


अन्याः